contestada

1. कः/के/कम्/कान् प्रति कथयति/कथयन्ति? (कौन किसको कहता है/कहते हैं? Who says to whom.) (क) 'किम् अद्य दैनिकपत्रं न पठितम्?' (ख) 'भो मित्राणि, एका महत्त्वपूर्ण-सूचना वर्तते।' (ग) 'रे मानव! इयं धरा ते उपहारीकृता।' (घ) 'शपथं गृह्णामः, पर्यावरणं रक्षिष्यामः।​

Q&A Education